A 555-3 Prakriyākaumudī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 555/3
Title: Prakriyākaumudī
Dimensions: 26 x 11.5 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/380
Remarks:


Reel No. A 555-3

Inventory No.: 54215

Reel No.: A 0555/03

Title Prakriyākaumudī

Author Rāmacandra

Subject Vyākaraṇa

Language Sanskrit

Reference BSP 6, p. 38, no 124 (1/380)

Manuscript Details

Script Devanagari

Materialpaper

State incomplete

Size 26.0 x 11.5 cm

Folios 12

Lines per Folio 10

Foliation figures on the extreme lower right-hand margin on the verso

pra. ti. is written on the upper left-hand margin and rāma is written on the lower right-hand margin

King

Place of Deposit NAK

Accession No. 1/380

Manuscript Features

Available folios are 74–81, 90 and 99–101.

Excerpts

Beginning

dheṭ nudajahātibhyaḥ khaśa | vātam ajaḥ | khityanavyayasya khidaṃte pare pūrvapadasya hrasvasyātra | tato mum || śrutiṃ payaḥ || tilaṃtudaḥ || nāsikāstanayor dhmādheṭoḥ || aneneṭaḥ nāsikāyāṃ dhmādheṭoḥ khaśasyātra || stanaṃdhayaḥ | nāsikaṃdhamaḥ | nāsikaṃdhayaḥ | (fol. 74r1–3)

End

bahavaḥ śreyāṃsosya bahuśreyān | bahvyaḥ śreyasyosya bahuśreyasī | puruṣaḥ vaṃdite bhrātuḥ | bhrātrantān na kap syāt | pūjāyāṃ śobhano bhrātā ʼsya subhrātā | anyatra mūrṣa(!)bhrātṛkaḥ | viśeṣaṇaṃ pūrvvam iti pūrvvanipāte sarvvanāmasaṃkhyayoḥ prāgrivāto bahuvrīhī vaktavyaḥ | sarvaśvetaḥ | dviśuklaḥ | sarvaśvetaḥ | dviśuklaḥ | tithonayoḥ samāse saṃkhyāpūrvaṃ nipatet | dvayanyaḥ alpīyasī pūrvvā dvitrāḥ | vā priyasya pūrvvatvaṃ | guḍapriyaḥ | (fol. 101v7–10)

Colophon

Microfilm Details

Reel No.:A 0555/03

Date of Filming 08-05-1973

Exposures 15

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 17-12-2009

Bibliography