A 555-3 Prakriyākaumudī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 555/3
Title: Prakriyākaumudī
Dimensions: 26 x 11.5 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/380
Remarks:
Reel No. A 555-3
Inventory No.: 54215
Reel No.: A 0555/03
Title Prakriyākaumudī
Author Rāmacandra
Subject Vyākaraṇa
Language Sanskrit
Reference BSP 6, p. 38, no 124 (1/380)
Manuscript Details
Script Devanagari
Materialpaper
State incomplete
Size 26.0 x 11.5 cm
Folios 12
Lines per Folio 10
Foliation figures on the extreme lower right-hand margin on the verso
pra. ti. is written on the upper left-hand margin and rāma is written on the lower right-hand margin
King
Place of Deposit NAK
Accession No. 1/380
Manuscript Features
Available folios are 74–81, 90 and 99–101.
Excerpts
Beginning
dheṭ nudajahātibhyaḥ khaśa | vātam ajaḥ | khityanavyayasya khidaṃte pare pūrvapadasya hrasvasyātra | tato mum || śrutiṃ payaḥ || tilaṃtudaḥ || nāsikāstanayor dhmādheṭoḥ || aneneṭaḥ nāsikāyāṃ dhmādheṭoḥ khaśasyātra || stanaṃdhayaḥ | nāsikaṃdhamaḥ | nāsikaṃdhayaḥ | (fol. 74r1–3)
End
bahavaḥ śreyāṃsosya bahuśreyān | bahvyaḥ śreyasyosya bahuśreyasī | puruṣaḥ vaṃdite bhrātuḥ | bhrātrantān na kap syāt | pūjāyāṃ śobhano bhrātā ʼsya subhrātā | anyatra mūrṣa(!)bhrātṛkaḥ | viśeṣaṇaṃ pūrvvam iti pūrvvanipāte sarvvanāmasaṃkhyayoḥ prāgrivāto bahuvrīhī vaktavyaḥ | sarvaśvetaḥ | dviśuklaḥ | sarvaśvetaḥ | dviśuklaḥ | tithonayoḥ samāse saṃkhyāpūrvaṃ nipatet | dvayanyaḥ alpīyasī pūrvvā dvitrāḥ | vā priyasya pūrvvatvaṃ | guḍapriyaḥ | (fol. 101v7–10)
Colophon
Microfilm Details
Reel No.:A 0555/03
Date of Filming 08-05-1973
Exposures 15
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 17-12-2009
Bibliography